Original

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता ॥ ४९ ॥

Segmented

तस्याः च अपि अनुरूपा इयम् अशोक-वनिका शुभा शुभा या पार्थिव-इन्द्रस्य पत्नी रामस्य संमिता

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अनुरूपा अनुरूप pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
संमिता संमा pos=va,g=f,c=1,n=s,f=part