Original

संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी ॥ ४८ ॥

Segmented

संध्या-काल-मनाः श्यामा ध्रुवम् एष्यति जानकी नदीम् च इमाम् शिव-जलाम् संध्या-अर्थे वरवर्णिनी

Analysis

Word Lemma Parse
संध्या संध्या pos=n,comp=y
काल काल pos=n,comp=y
मनाः मनस् pos=n,g=f,c=1,n=s
श्यामा श्याम pos=a,g=f,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
जानकी जानकी pos=n,g=f,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
शिव शिव pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
संध्या संध्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s