Original

अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा ।वनमेष्यति सा चेह रामचिन्तानुकर्शिता ॥ ४५ ॥

Segmented

अथ वा मृगशावाक्षी वनस्य अस्य विचक्षणा वनम् एष्यति सा च इह राम-चिन्ता-अनुकर्शिता

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
मृगशावाक्षी मृगशावाक्षी pos=n,g=f,c=1,n=s
वनस्य वन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विचक्षणा विचक्षण pos=a,g=f,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
सा तद् pos=n,g=f,c=1,n=s
pos=i
इह इह pos=i
राम राम pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
अनुकर्शिता अनुकर्शय् pos=va,g=f,c=1,n=s,f=part