Original

इयं च नलिनी रम्या द्विजसंघनिषेविता ।इमां सा राममहिषी नूनमेष्यति जानकी ॥ ४३ ॥

Segmented

इयम् च नलिनी रम्या द्विज-संघ-निषेविता इमाम् सा राम-महिषीः नूनम् एष्यति जानकी

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
नलिनी नलिनी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
द्विज द्विज pos=n,comp=y
संघ संघ pos=n,comp=y
निषेविता निषेव् pos=va,g=f,c=1,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
राम राम pos=n,comp=y
महिषीः महिषी pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
जानकी जानकी pos=n,g=f,c=1,n=s