Original

अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ॥ ४२ ॥

Segmented

अशोक-वनिका च इयम् दृढम् रम्या दुरात्मनः चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
चम्पकैः चम्पक pos=n,g=m,c=3,n=p
चन्दनैः चन्दन pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
बकुलैः बकुल pos=n,g=m,c=3,n=p
pos=i
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part