Original

सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ॥ ४० ॥

Segmented

सु पुष्पित-अग्राम् रुचिराम् तरुण-अङ्कुर-पल्लवाम् ताम् आरुह्य महा-वेगः शिंशपाम् पर्ण-संवृताम्

Analysis

Word Lemma Parse
सु सु pos=i
पुष्पित पुष्पित pos=a,comp=y
अग्राम् अग्र pos=n,g=f,c=2,n=s
रुचिराम् रुचिर pos=a,g=f,c=2,n=s
तरुण तरुण pos=a,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
पल्लवाम् पल्लव pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आरुह्य आरुह् pos=vi
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
शिंशपाम् शिंशपा pos=n,g=f,c=2,n=s
पर्ण पर्ण pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part