Original

तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ ३९ ॥

Segmented

ताम् काञ्चनैः तरु-गणैः मारुतेन च वीजिताम् किङ्किणी-शत-निर्घोषाम् दृष्ट्वा विस्मयम् आगमत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
तरु तरु pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
मारुतेन मारुत pos=n,g=m,c=3,n=s
pos=i
वीजिताम् वीजय् pos=va,g=f,c=2,n=s,f=part
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
निर्घोषाम् निर्घोष pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun