Original

तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः ।अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ ३८ ॥

Segmented

तेषाम् द्रुमाणाम् प्रभया मेरोः इव महा-कपिः अमन्यत तदा वीरः काञ्चनो अस्मि इति वानरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
प्रभया प्रभा pos=n,g=f,c=3,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
काञ्चनो काञ्चन pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
वानरः वानर pos=n,g=m,c=1,n=s