Original

सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् ॥ ३७ ॥

Segmented

सो ऽपश्यद् भूमि-भागान् च गर्त-प्रस्रवणानि च सुवर्ण-वृक्षान् अपरान् ददर्श शिखि-संनिभान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
भूमि भूमि pos=n,comp=y
भागान् भाग pos=n,g=m,c=2,n=p
pos=i
गर्त गर्त pos=n,comp=y
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=2,n=p
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
शिखि शिखिन् pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p