Original

लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः ॥ ३६ ॥

Segmented

लता-प्रतानैः बहुभिः पर्णैः च बहुभिः वृताम् काञ्चनीम् शिंशुपाम् एकाम् ददर्श स महा-कपिः

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
प्रतानैः प्रतान pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
पर्णैः पर्ण pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
शिंशुपाम् शिंशपा pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s