Original

विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ।प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ।काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् ॥ ३४ ॥

Segmented

विविधैः मृग-संघैः च विचित्राम् चित्र-काननाम् प्रासादैः सु महद्भिः च निर्मितैः विश्वकर्मणा काननैः कृत्रिमैः च अपि सर्वतः समलंकृताम्

Analysis

Word Lemma Parse
विविधैः विविध pos=a,g=m,c=3,n=p
मृग मृग pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
विचित्राम् विचित्र pos=a,g=f,c=2,n=s
चित्र चित्र pos=a,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
सु सु pos=i
महद्भिः महत् pos=a,g=m,c=3,n=p
pos=i
निर्मितैः निर्मा pos=va,g=m,c=3,n=p,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
काननैः कानन pos=n,g=n,c=3,n=p
कृत्रिमैः कृत्रिम pos=a,g=n,c=3,n=p
pos=i
अपि अपि pos=i
सर्वतः सर्वतस् pos=i
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part