Original

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३ ॥

Segmented

कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा मणि-प्रवर-सोपानाम् मुक्ता-सिकता-शोभिताम्

Analysis

Word Lemma Parse
कृत्रिमाम् कृत्रिम pos=a,g=f,c=2,n=s
दीर्घिकाम् दीर्घिका pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
पूर्णाम् पूर्ण pos=a,g=f,c=2,n=s
शीतेन शीत pos=a,g=n,c=3,n=s
वारिणा वारि pos=n,g=n,c=3,n=s
मणि मणि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
सोपानाम् सोपान pos=n,g=f,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
सिकता सिकता pos=n,comp=y
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part