Original

तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः ।ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२ ॥

Segmented

तस्य अदूरात् स पद्मिन्यो नाना द्विज-गण-आयुताः ददर्श कपि-शार्दूलः हनुमन्त् मारुतात्मजः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अदूरात् अदूर pos=a,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
पद्मिन्यो पद्मिनी pos=n,g=f,c=1,n=p
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुताः आयुत pos=a,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s