Original

सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् ।उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३ ॥

Segmented

सालान् अशोकान् भव्यान् च चम्पकान् च सु पुष्पितान् उद्दालकान् नागवृक्षान् चूतान् कपि-मुखान् अपि

Analysis

Word Lemma Parse
सालान् साल pos=n,g=m,c=2,n=p
अशोकान् अशोक pos=n,g=m,c=2,n=p
भव्यान् भव्य pos=n,g=m,c=2,n=p
pos=i
चम्पकान् चम्पक pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
उद्दालकान् उद्दालक pos=n,g=m,c=2,n=p
नागवृक्षान् नागवृक्ष pos=n,g=m,c=2,n=p
चूतान् चूत pos=n,g=m,c=2,n=p
कपि कपि pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
अपि अपि pos=i