Original

ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥

Segmented

ददर्श च नगात् तस्मात् नदीम् निपतिताम् कपिः अङ्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
नगात् नग pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s
अङ्काद् अङ्क pos=n,g=m,c=5,n=s
इव इव pos=i
समुत्पत्य समुत्पत् pos=vi
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
प्रियाम् प्रिय pos=a,g=f,c=2,n=s