Original

शिलागृहैरवततं नानावृक्षैः समावृतम् ।ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥ २८ ॥

Segmented

शिलागृहैः अवततम् नाना वृक्षैः समावृतम् ददर्श कपि-शार्दूलः रम्यम् जगति पर्वतम्

Analysis

Word Lemma Parse
शिलागृहैः शिलागृह pos=n,g=n,c=3,n=p
अवततम् अवतन् pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s