Original

दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ।अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ २५ ॥

Segmented

दीर्घाभिः द्रुम-युक्ताभिः सरित् च समन्ततः अमृत-उपम-तोयाभिः शिवाभिः उपसंस्कृताः

Analysis

Word Lemma Parse
दीर्घाभिः दीर्घ pos=a,g=f,c=3,n=p
द्रुम द्रुम pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
सरित् सरित् pos=n,g=,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
अमृत अमृत pos=n,comp=y
उपम उपम pos=a,comp=y
तोयाभिः तोय pos=n,g=f,c=3,n=p
शिवाभिः शिव pos=a,g=f,c=3,n=p
उपसंस्कृताः उपसंस्कृ pos=va,g=f,c=1,n=p,f=part