Original

फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ २४ ॥

Segmented

फुल्ल-पद्म-उत्पल-वन चक्रवाक-उपकूज् नत्यूह-रुत-संघुः हंस-सारस-नादय्

Analysis

Word Lemma Parse
फुल्ल फुल्ल pos=a,comp=y
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
वन वन pos=n,g=f,c=1,n=p
चक्रवाक चक्रवाक pos=n,comp=y
उपकूज् उपकूज् pos=va,g=f,c=1,n=p,f=part
नत्यूह नत्यूह pos=n,comp=y
रुत रुत pos=n,comp=y
संघुः संघुष् pos=va,g=f,c=1,n=p,f=part
हंस हंस pos=n,comp=y
सारस सारस pos=n,comp=y
नादय् नादय् pos=va,g=f,c=1,n=p,f=part