Original

मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः ।काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥

Segmented

मुक्ता-प्रवाल-सिकता-स्फटिक-अन्तर-कुट्टिम काञ्चनैः तरुभिः चित्रैः तीरजैः उपशोभिताः

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
प्रवाल प्रवाल pos=n,comp=y
सिकता सिकता pos=n,comp=y
स्फटिक स्फटिक pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
कुट्टिम कुट्टिम pos=n,g=f,c=1,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
तरुभिः तरु pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
तीरजैः तीरज pos=n,g=m,c=3,n=p
उपशोभिताः उपशोभय् pos=va,g=f,c=1,n=p,f=part