Original

वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥

Segmented

वाप्यः च विविध-आकाराः पूर्णाः परम-वारिणा महार्हैः मणि-सोपानैः उपपन्नाः ततस् ततस्

Analysis

Word Lemma Parse
वाप्यः वापी pos=n,g=f,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
पूर्णाः पूर्ण pos=a,g=f,c=2,n=p
परम परम pos=a,comp=y
वारिणा वारि pos=n,g=n,c=3,n=s
महार्हैः महार्ह pos=a,g=n,c=3,n=p
मणि मणि pos=n,comp=y
सोपानैः सोपान pos=n,g=n,c=3,n=p
उपपन्नाः उपपद् pos=va,g=f,c=2,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i