Original

स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः ॥ २१ ॥

Segmented

स तत्र मणि-भूमीः च राजताः च मनोरमाः तथा काञ्चन-भूमीः च विचरन् ददृशे कपिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
मणि मणि pos=n,comp=y
भूमीः भूमि pos=n,g=f,c=2,n=p
pos=i
राजताः राजत pos=a,g=f,c=2,n=p
pos=i
मनोरमाः मनोरम pos=a,g=f,c=2,n=p
तथा तथा pos=i
काञ्चन काञ्चन pos=n,comp=y
भूमीः भूमि pos=n,g=f,c=2,n=p
pos=i
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
कपिः कपि pos=n,g=m,c=1,n=s