Original

स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २ ॥

Segmented

स तु संहृषित-सर्व-अङ्गः प्राकार-स्थः महा-कपिः पुष्पित-अग्रान् वसन्त-आदौ ददर्श विविधान् द्रुमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संहृषित संहृष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्राकार प्राकार pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
पुष्पित पुष्पित pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
वसन्त वसन्त pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विविधान् विविध pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p