Original

तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता ।बभूवाशोकवनिका प्रभग्नवरपादपा ॥ १९ ॥

Segmented

तथा लाङ्गूल-हस्तैः च चरणाभ्याम् च मर्दिता बभूव अशोक-वनिका प्रभञ्ज्-वर-पादपा

Analysis

Word Lemma Parse
तथा तथा pos=i
लाङ्गूल लाङ्गूल pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
चरणाभ्याम् चरण pos=n,g=m,c=3,n=d
pos=i
मर्दिता मर्दय् pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,g=f,c=1,n=s
प्रभञ्ज् प्रभञ्ज् pos=va,comp=y,f=part
वर वर pos=a,comp=y
पादपा पादप pos=n,g=f,c=1,n=s