Original

विधूतकेशी युवतिर्यथा मृदितवर्णिका ।निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता ॥ १८ ॥

Segmented

विधूत-केशी युवतिः यथा मृद्-वर्णका निष्पीत-शुभ-दन्त-ओष्ठी नखैः दन्तैः च विक्षता

Analysis

Word Lemma Parse
विधूत विधू pos=va,comp=y,f=part
केशी केशिन् pos=a,g=m,c=1,n=s
युवतिः युवति pos=n,g=f,c=1,n=s
यथा यथा pos=i
मृद् मृद् pos=va,comp=y,f=part
वर्णका वर्णक pos=a,g=f,c=1,n=s
निष्पीत निष्पा pos=va,comp=y,f=part
शुभ शुभ pos=a,comp=y
दन्त दन्त pos=n,comp=y
ओष्ठी ओष्ठी pos=n,g=f,c=1,n=s
नखैः नख pos=n,g=m,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
pos=i
विक्षता विक्षन् pos=va,g=f,c=1,n=s,f=part