Original

हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥

Segmented

हनूमता वेगवता कम्पिताः ते नग-उत्तमाः पुष्प-पर्ण-फलानि आशु मुमुचुः पुष्प-शालिनः

Analysis

Word Lemma Parse
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
वेगवता वेगवत् pos=a,g=m,c=3,n=s
कम्पिताः कम्प् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
आशु आशु pos=a,g=n,c=2,n=s
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
पुष्प पुष्प pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p