Original

तरस्विना ते तरवस्तरसाभिप्रकम्पिताः ।कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ १४ ॥

Segmented

तरस्विना ते तरवः तरसा अभिप्रकम्पिताः कुसुमानि विचित्राणि ससृजुः कपिना तदा

Analysis

Word Lemma Parse
तरस्विना तरस्विन् pos=a,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
तरवः तरु pos=n,g=m,c=1,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
अभिप्रकम्पिताः अभिप्रकम्प् pos=va,g=m,c=1,n=p,f=part
कुसुमानि कुसुम pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
ससृजुः सृज् pos=v,p=3,n=p,l=lit
कपिना कपि pos=n,g=m,c=3,n=s
तदा तदा pos=i