Original

वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ।रराज वसुधा तत्र प्रमदेव विभूषिता ॥ १३ ॥

Segmented

वृक्षेभ्यः पतितैः पुष्पैः अवकीर्णा पृथग्विधैः रराज वसुधा तत्र प्रमदा इव विभूषिता

Analysis

Word Lemma Parse
वृक्षेभ्यः वृक्ष pos=n,g=m,c=5,n=p
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
अवकीर्णा अवकृ pos=va,g=f,c=1,n=s,f=part
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
इव इव pos=i
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part