Original

पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ।अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११ ॥

Segmented

पुष्प-अवकीर्णः शुशुभे हनुमन्त् मारुतात्मजः अशोक-वनिका-मध्ये यथा पुष्प-मयः गिरिः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
अवकीर्णः अवकृ pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
पुष्प पुष्प pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s