Original

रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ।तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥

Segmented

रावणस्य ऊरू-वेगेन भुजाभ्याम् पीडितेन च तया मन्ये विशाल-अक्षया त्यक्तम् जीवितम् आर्यया

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
पीडितेन पीडित pos=n,g=n,c=3,n=s
pos=i
तया तद् pos=n,g=f,c=3,n=s
मन्ये मन् pos=va,g=n,c=7,n=s,f=krtya
विशाल विशाल pos=a,comp=y
अक्षया अक्ष pos=a,g=f,c=3,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=1,n=s
आर्यया आर्य pos=a,g=f,c=3,n=s