Original

क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ।बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ७ ॥

Segmented

क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः बिभ्यतो राम-बाणानाम् अन्तरा पतिता भवेत्

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
उत्पततो उत्पत् pos=va,g=n,c=6,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
बिभ्यतो भी pos=va,g=m,c=6,n=s,f=part
राम राम pos=n,comp=y
बाणानाम् बाण pos=n,g=m,c=6,n=p
अन्तरा अन्तरा pos=i
पतिता पत् pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin