Original

क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालांकृतवेषधारिणा ।बलाभिभूता अबला तपस्विनी कथं नु मे दृष्टपथेऽद्य सा भवेत् ॥ ६९ ॥

Segmented

बल-अभिभूता अबला तपस्विनी कथम् नु मे दृष्ट-पथे ऽद्य सा भवेत्

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
अभिभूता अभिभू pos=va,g=f,c=1,n=s,f=part
अबला अबला pos=n,g=f,c=1,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पथे पथ pos=n,g=m,c=7,n=s
ऽद्य अद्य pos=i
सा तद् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin