Original

तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ ६८ ॥

Segmented

तद् उन्नसम् पाण्डुर-दन्तम् अव्रणम् शुचि-स्मितम् पद्म-पलाश-लोचनम् द्रक्ष्ये तद् आर्या-वदनम् कदा नु अहम् प्रसन्न-ताराधिप-तुल्य-दर्शनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उन्नसम् उन्नस pos=a,g=n,c=2,n=s
पाण्डुर पाण्डुर pos=a,comp=y
दन्तम् दन्त pos=n,g=n,c=2,n=s
अव्रणम् अव्रण pos=a,g=n,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मितम् स्मित pos=n,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
लोचनम् लोचन pos=n,g=n,c=2,n=s
द्रक्ष्ये दृश् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
आर्या आर्या pos=n,comp=y
वदनम् वदन pos=n,g=n,c=2,n=s
कदा कदा pos=i
नु नु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
ताराधिप ताराधिप pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s