Original

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः ॥ ६७ ॥

Segmented

सिद्धिम् सर्वाणि भूतानि भूतानाम् च एव यः प्रभुः दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः

Analysis

Word Lemma Parse
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
मम मद् pos=n,g=,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अदृष्टाः अदृष्ट pos=a,g=m,c=1,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
गोचराः गोचर pos=a,g=m,c=1,n=p