Original

ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे ।सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् ॥ ६५ ॥

Segmented

ब्रह्मा स्वयम्भूः भगवान् देवाः च एव दिशन्तु मे सिद्धिम् अग्निः च वायुः च पुरुहूतः च वज्र-धृत्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दिशन्तु दिश् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
पुरुहूतः पुरुहूत pos=n,g=m,c=1,n=s
pos=i
वज्र वज्र pos=n,comp=y
धृत् धृत् pos=a,g=m,c=1,n=s