Original

संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च ।सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥

Segmented

संक्षिप्तो ऽयम् मया आत्मा च राम-अर्थे रावणस्य च सिद्धिम् मे संविधास्यन्ति देवाः स ऋषि-गणाः तु इह

Analysis

Word Lemma Parse
संक्षिप्तो संक्षिप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
राम राम pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संविधास्यन्ति संविधा pos=v,p=3,n=p,l=lrt
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तु तु pos=i
इह इह pos=i