Original

रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।भगवानपि सर्वात्मा नातिक्षोभं प्रवायति ॥ ६३ ॥

Segmented

रक्षिणः च अत्र विहिता नूनम् रक्षन्ति पादपान् भगवान् अपि सर्व-आत्मा न अतिक्षोभम् प्रवायति

Analysis

Word Lemma Parse
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
विहिता विधा pos=va,g=m,c=1,n=p,f=part
नूनम् नूनम् pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
पादपान् पादप pos=n,g=m,c=2,n=p
भगवान् भगवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अतिक्षोभम् अतिक्षोभ pos=n,g=m,c=2,n=s
प्रवायति प्रवा pos=v,p=3,n=s,l=lat