Original

ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ।अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२ ॥

Segmented

ध्रुवम् तु रक्षः-बहुला भविष्यति वन-आकुला अशोक-वनिका चिन्त्या सर्व-संस्कार-संस्कृता

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
तु तु pos=i
रक्षः रक्षस् pos=n,comp=y
बहुला बहुल pos=a,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
वन वन pos=n,comp=y
आकुला आकुल pos=a,g=f,c=1,n=s
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,g=f,c=1,n=s
चिन्त्या चिन्तय् pos=va,g=f,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
संस्कृता संस्कृ pos=va,g=f,c=1,n=s,f=part