Original

स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ।उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥

Segmented

स गत्वा मनसा पूर्वम् अशोक-वनिकाम् शुभाम् उत्तरम् चिन्तयामास वानरो मारुतात्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
पूर्वम् पूर्वम् pos=i
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरो वानर pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s