Original

स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः ।दिशः सर्वाः समालोक्य अशोकवनिकां प्रति ॥ ६० ॥

Segmented

स तेभ्यः तु नमस्कृत्वा सुग्रीवाय च मारुतिः दिशः सर्वाः समालोक्य अशोक-वनिकाम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
तु तु pos=i
नमस्कृत्वा नमस्कृ pos=vi
सुग्रीवाय सुग्रीव pos=n,g=m,c=4,n=s
pos=i
मारुतिः मारुति pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समालोक्य समालोकय् pos=vi
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
प्रति प्रति pos=i