Original

नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५९ ॥

Segmented

नमो ऽस्तु रामाय स लक्ष्मणाय देव्यै च तस्यै जनकात्मजायै नमो ऽस्तु रुद्र-इन्द्र-यम-अनिलेभ्यः नमो ऽस्तु चन्द्र-अर्क-मरुत्-गणेभ्यः

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
रामाय राम pos=n,g=m,c=4,n=s
pos=i
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
देव्यै देवी pos=n,g=f,c=4,n=s
pos=i
तस्यै तद् pos=n,g=f,c=4,n=s
जनकात्मजायै जनकात्मजा pos=n,g=f,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
रुद्र रुद्र pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
यम यम pos=n,comp=y
अनिलेभ्यः अनिल pos=n,g=m,c=4,n=p
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
गणेभ्यः गण pos=n,g=m,c=4,n=p