Original

जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् ।संप्रदास्यामि रामाया यथासिद्धिं तपस्विने ॥ ५७ ॥

Segmented

जित्वा तु राक्षसान् देवीम् इक्ष्वाकु-कुल-नन्दिन्

Analysis

Word Lemma Parse
जित्वा जि pos=vi
तु तु pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
देवीम् देवी pos=n,g=f,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दिन् नन्दिन् pos=a,g=f,c=2,n=s