Original

वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च ।नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५६ ॥

Segmented

वसून् रुद्रान् तथा आदित्यान् अश्विनौ मरुतो ऽपि च नमस्कृत्वा गमिष्यामि रक्षसाम् शोक-वर्धनः

Analysis

Word Lemma Parse
वसून् वसु pos=n,g=m,c=2,n=p
रुद्रान् रुद्र pos=n,g=m,c=2,n=p
तथा तथा pos=i
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
मरुतो मरुत् pos=n,g=m,c=2,n=p
ऽपि अपि pos=i
pos=i
नमस्कृत्वा नमस्कृ pos=vi
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
शोक शोक pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s