Original

अशोकवनिका चापि महतीयं महाद्रुमा ।इमामभिगमिष्यामि न हीयं विचिता मया ॥ ५५ ॥

Segmented

अशोक-वनिका च अपि महती इयम् महा-द्रुमा इमाम् अभिगमिष्यामि न हि इयम् विचिता मया

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
महती महत् pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
द्रुमा द्रुम pos=n,g=f,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अभिगमिष्यामि अभिगम् pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
विचिता विचि pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s