Original

इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ।न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५४ ॥

Segmented

इह एव नियमित-आहारः वत्स्यामि नियमित-इन्द्रियः न मद्-कृते विनश्येयुः सर्वे ते नर-वानराः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
pos=i
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
वानराः वानर pos=n,g=m,c=1,n=p