Original

यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् ।तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥ ५२ ॥

Segmented

यावत् सीताम् न पश्यामि राम-पत्नीम् यशस्विनीम् तावद् एताम् पुरीम् लङ्काम् विचिनोमि पुनः पुनः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
राम राम pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
तावद् तावत् pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
विचिनोमि विचि pos=v,p=1,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i