Original

इह संपातिना सीता रावणस्य निवेशने ।आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ ५ ॥

Segmented

इह संपातिना सीता रावणस्य निवेशने आख्याता गृध्र-राजेन न च पश्यामि ताम् अहम्

Analysis

Word Lemma Parse
इह इह pos=i
संपातिना सम्पाति pos=n,g=m,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
आख्याता आख्या pos=va,g=m,c=1,n=p,f=part
गृध्र गृध्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s