Original

एवं बहुविधं दुःखं मनसा धारयन्मुहुः ।नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ४८ ॥

Segmented

एवम् बहुविधम् दुःखम् मनसा धारय् मुहुः न अध्यगच्छत् तदा पारम् शोकस्य कपि-कुञ्जरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
धारय् धारय् pos=va,g=n,c=1,n=s,f=part
मुहुः मुहुर् pos=i
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पारम् पार pos=n,g=m,c=2,n=s
शोकस्य शोक pos=n,g=m,c=6,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s