Original

यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ।अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति ॥ ४६ ॥

Segmented

यदि इतस् प्रतिगच्छामि सीताम् अनधिगम्य ताम् अङ्गदः सहितैः सर्वैः वानरैः न भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
इतस् इतस् pos=i
प्रतिगच्छामि प्रतिगम् pos=v,p=1,n=s,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
अनधिगम्य अनधिगम्य pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
सहितैः सहित pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt