Original

सुजातमूला सुभगा कीर्तिमालायशस्विनी ।प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥ ४४ ॥

Segmented

सुजात-मूला सुभगा कीर्ति-माला-यशस्विन् प्रभग्ना चिर-रात्री इयम् मम सीताम् अपश्यतः

Analysis

Word Lemma Parse
सुजात सुजात pos=a,comp=y
मूला मूल pos=n,g=f,c=1,n=s
सुभगा सुभग pos=a,g=f,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
माला माला pos=n,comp=y
यशस्विन् यशस्विन् pos=a,g=f,c=1,n=s
प्रभग्ना प्रभञ्ज् pos=va,g=f,c=1,n=s,f=part
चिर चिर pos=a,comp=y
रात्री रात्रि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s