Original

पल्वलानि तटाकानि सरांसि सरितस्तथा ।नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ॥ ४ ॥

Segmented

पल्वलानि तटाकानि सरांसि सरितः तथा नद्यो अनूप-वनान्ताः च दुर्गाः च धरणीधराः लोडिता वसुधा सर्वा न च पश्यामि जानकीम्

Analysis

Word Lemma Parse
पल्वलानि पल्वल pos=n,g=n,c=1,n=p
तटाकानि तटाक pos=n,g=n,c=1,n=p
सरांसि सरस् pos=n,g=n,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
तथा तथा pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
अनूप अनूप pos=n,comp=y
वनान्ताः वनान्त pos=n,g=m,c=1,n=p
pos=i
दुर्गाः दुर्ग pos=a,g=m,c=1,n=p
pos=i
धरणीधराः धरणीधर pos=n,g=m,c=1,n=p
लोडिता लोडय् pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जानकीम् जानकी pos=n,g=f,c=2,n=s